A 229-9 Kālīkulakramārcana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 229/9
Title: Kālīkulakramārcana
Dimensions: 24.5 x 6 cm x 67 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/314
Remarks:
Reel No. A 229-9 Inventory No. 29467
Title Kālīkulakramārcana
Author Vimalaprabodhapāda
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 6.0 cm
Binding Hole one in centre-left
Folios 67
Lines per Folio 5–6
Foliation figures in the middle of the right-hand margin on the verso
Date of Copying NS 430(?)
Place of Deposit NAK
Accession No. 3/314
Manuscript Features
Excerpts
Beginning
❖ oṃ śrīparamaśivaśaktiśrīśrīnātha-aśeṣapāraṃparyyakramasvagurupādāṃbujaṃ yāvat praṇaumi ||
yā †candre bhūtibhinn↠ravihavisadane gotracandraiś ca rudrair
hṛnnābhau kandacakre tridahanakuhare dvādaśaikena saṃsthā |
sṛṣṭisthairyyāntakarttī trikalakhakhayutā sarvvatattvaikavṛttiṃ
tāṃ kālīṃ naumi nityaṃ paramapadamayīṃ satsadānandadātrīm ||
viśvamitraṃ vaśiṣṭhañ ca śrīkaṇṭhakuṇḍalīśvaraṃ |
śrīkrodhaṃ mīnatālāṃkau vande śrīdharmadeśakān ||
praṇamya alakācāryapādapadmaṃ subhaktitaḥ ||
śrīvimalaprabodho[ʼ]ham akadaṇḍī śivātmakaḥ ||
samvīkṣya vidhivaj jñātvā pañcacāmaraśekharaṃ |
pañcatriṃśatibhedāḍhyaṃ vakṣye śrīkālikārccanaṃ || (fol. 1v1–6)
End
nityanaimittikaṃ proktam uttarāmnāyasammataṃ |
nirvighnaṃ siddhidaṃ puṃsāṃ bhaktānāṃ kālikātmanām ||
śrīmadānandaśaktyāakhyagurupādaniṣevinā (!) |
prakāśaśaktinaptrā śrīdeśikenaiś(!) cātra guhyaṃ yad avatāritam |
kālīkulamukhāmnāya (!) yatra lekhyaṃ hi pustaṃke (!) ||
svasty astu sarvajagatāṃ chidraṃ mābhūd akiñcana (!) |
sā eva rakṣatu janān devadevīkaraṅgiṇī || || (fol. 66v3–67r2)
Colophon
paramahaṃsaparivrājakācāryaśrīśrīvimalaprabodhapādaviracitaṃ kālīkramārcanaṃ samāptam || || granthapramāṇam ity aṃkataḥ 700 || ❁ || ❁ || śubham astu ||
nepālahāyane jāte vyomavahni(surauṣadhe) ||
vaiśākheʼsita durgāyāṃ pūrṇṇaṃ tal likhitaṃ mayā || ❁ || (fol. 67r2–4)
Microfilm Details
Reel No. A 229/9
Date of Filming 09-01-1972
Exposures 72
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 40v–41r
Catalogued by BK
Date 18-09-2007
Bibliography